सनातन संस्कृति में विशेष मंत्र

*🚩🕉️15 मंत्र जो हर सनातनी को सीखने चाहिए🕉️🚩*

1. *श्री गणेश जी*

वक्रतुंड महाकाय, सूर्य कोटि समप्रभ 
निर्विघ्नम कुरू मे देव, सर्वकार्येषु सर्वदा!!

2. *श्री महादेव जी*

ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् 
उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीय मामृतात्!!

3. *श्री हरि विष्णु जी*

मङ्गलम् भगवान विष्णुः, मङ्गलम् गरुणध्वजः।
मङ्गलम् पुण्डरी काक्षः, मङ्गलाय तनो हरिः॥

4. *श्री ब्रह्मा जी*

ॐ नमस्ते परमं ब्रह्मा नमस्ते परमात्ने।
निर्गुणाय नमस्तुभ्यं सदुयाय नमो नम:।।

5. *श्री कृष्ण जी*

वसुदेवसुतं देवं कंसचाणूरमर्दनम्। देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुम।।

6. *श्री राम जी*

श्री रामाय रामभद्राय रामचन्द्राय वेधसे रघुनाथाय नाथाय सीताया पतये नमः !

7. *मां दुर्गा जी*

ॐ जयंती मंगला काली भद्रकाली कपालिनी
दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु‍ते

8. *मां महालक्ष्मी जी*

ॐ सर्वाबाधा विनिर्मुक्तो, धन धान्यः सुतान्वितः मनुष्यो मत्प्रसादेन भविष्यति न संशयः ॐ ।।

9. *मां सरस्वती जी*

ॐ सरस्वति नमस्तुभ्यं वरदे कामरूपिणि।
विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा।।

10. *मां महाकाली जी*

ॐ क्रीं क्रीं क्रीं हलीं ह्रीं खं स्फोटय क्रीं 
क्रीं क्रीं फट !!

11. *श्री हनुमान जी*

मनोजवं मारुततुल्यवेगं, जितेन्द्रियं बुद्धिमतां वरिष्ठ।
वातात्मजं वानरयूथमुख्यं, श्रीरामदूतं शरणं प्रपद्ये॥

12. *श्री शनिदेव जी*

ॐ नीलांजनसमाभासं रविपुत्रं यमाग्रजम।
छायामार्तण्डसम्भूतं तं नमामि शनैश्चरम् ||

13. *श्री कार्तिकेय जी*

ॐ शारवाना-भावाया नम: ज्ञानशक्तिधरा स्कंदा वल्लीईकल्याणा सुंदरा, देवसेना मन: कांता कार्तिकेया नामोस्तुते

14. *श्री काल भैरव*

ॐ ह्रीं वां बटुकाये क्षौं क्षौं आपदुद्धाराणाये कुरु कुरु बटुकाये ह्रीं बटुकाये स्वाहा

15. *श्री गायत्री महामंत्र*

ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यम् भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ॥

Comments

Popular posts from this blog

रेकी दिनचर्या

काला जादू

चमत्कारी स्वर विज्ञान